Sunday, November 8, 2009

Narayana Kavacham

Lord Srimannarayana
Pitambaram Karavirajithashankh chakra
kaumodhaki saraseejam karunaasamudram
radhaasahaaya mathi sundara mandahaasam
vathaalasheyamaneesham hridi bhaavayaami”

Shree guruvayoorappa sharanam
Shree guruvayoorappa sharanam

Sachidaananda rupaaya
Vishvothpathyaadi hethave |
Taapathraya Vinashaaya
Shrikrishnaaya vayam Numah ||

Raajovaacha

Yayaa guptah sahasrakshah
Savaahaan ripusainikaan |
Kridaniva Vinirjithya
Trilokyaa bubhuje shriyam ||

Bhagavamsthan namaakhaayi
Varma Naaraayanaathmakam |
Yathaa tataayinah shatruna
Yena gupto jayanmridhe ||

Shri Shuka uvacha

Vritah purohitasvashtroh
Mahendraayaanu prichhte |
Naaraayanaakhyam varmah
Tadhihaikamanah shrinuu ||

Vishwaroopa Uvacha

Dhauta gripaanirachanya
Sapavithra udanmukhah |
Kritasvanga karnyasoh
Mantraabyaam vagyatah shuchih ||

Naaraayanamayam varma sanhyed bhaya aagate |
Paadayor jaanu noorvohoh udare hridyathorasi ||

Mukhe shirasyaanupoorvyad
Omkaaraadeeni vinyaset |
Om namo naaaraayanaayeti
Viparyaya mathapi vaa ||

Karanyaasam tatah kuryaad dvaadashakshara vidyayaa |
Pranavaadi yakaaraantam angulyagushtaparvasu ||

Nyasedridaya omkaaram
Vikaaramanu murdani|
Shakaaram tu bhruvormadhye
Nakaaram shikhyaa dishet ||

Vekaaram netrayoryujyat nakaaram sarvasandhishu|
Makaaramastra mudhishya mantramurthirbhaveth budhah||

Savisargam phadantham tata sarvadikshu vinirdishet |
Om vishnave nama ithi ||

Aatmaanam paramam dhyayed
Dhyeyam shatshaktibhiryutham |
Vidhyaa tejas tapomurtim
Imam mantra mudaaharet ||

Om harir vidadyanmama sarvarakshaam
Nyastaangri padma patagendruprishte |
Daraaricharmaa sigadeshuchaapa paashaan
Dadhanoshtaguno shta bahuh ||

Jaleshu maam rakshatu matsyamurtih
Yaadoganebhyoh varunasya paashaat |
Sthaleshu maayaavatuvaamano vyat
Trivikramah khevatu vishvarupah ||

Durgeshvata vyaajimukhadishu prabhuh
Paayaanrisimho surayuthapaarih |
Vimuchyato yasya mahaatta haasam
Disho vine durnyapathamscha grabaah ||

Rakshatvasau madhvani yagnyakalpah
Svadamshtra yonitadharo varaah
Raamo drikooteshvatha vipravaase
Salakshmano vyad bharatagrajo smaana ||

Maamugra dharmaadakhilaat pramaadat
Naarayanah paatu narscha haasaaat |
Datastva yogaa datha yoganathah
Paayaad guneshah kapilah karmabandhat ||

Sanatkumaaro vatu kaamadevat
Hayashirshaa maam pathi devahelanaat |
Devarshi varyah purusharcha nantaraat
Koormo harirmaam nirayadasheshaat ||

Dhanvantarir bhagavan paatvapathyaad
Dvandvad bhayad rishabho nirjitatmaa |
Yagyascha lokaa davata jjanaantaad
Balo ganaat krodhavashaadaheendrah ||

Dvaipaayano bhagavaan aprabodhaat
Budasthu paakhanda ganaat pramaadaat |
Kalkih kaleh kalamatat prapaatu
Dharmaavanaayo rukritaavataarah||

Maam keshavo gadayaa praataravyaad
Govinda aasanga vamaattavenuh |
Naaraayanah praana udaattashaktih
Madyamdine vishnu rarindrapaanih ||

Devo paraanhe madhuhogradhanva
Saayam tridhamaavatu maadhavo maam |
Doshe hrishikesha utaardha raatre
Nisheetha eko vatu padmanaabhah ||

Shrivatsadhaamaa pararaathr irshah
Pratyusha irsho sidharo janaardanah |
Daamodaro vyadanusandyam prabhaate
Vishveshvaro bhagavan kaalamutih ||

Chakram yugaantanala tigmanemi
Bhramat samantaad bhagavatprayuktam |
Dan dagdi dandagdya risainyamaashu
Kaksham yatha vaatasakho hutashah ||

Gade shanisparshana visfulinge
Nishpindi nishpindya jitapriyaasi |
Kushmaanda vainaayaka yaksha raksho
Bhootagrahaamschurna ya churnayaareen ||

Tvam yaatudhaana pramatha pretamathru
Pishaacha vipragraha goradrishteen |
Darendra vidraavaya krishnapurithah
Bheemasvanor rerhridayaani kampayan ||

Tvam tigmadhaaraa sivaraarisainyam eesha
Prayukto mama chindhi chindhi |
Chakshunshi charma chandra chhadaya
Dvishaamagonaam hara paapa chakshushaam ||

Yanno bhayam grahebhyo bhootah
Ketubhyo nribhya eva cha |
Sarisripebhyoh damshtribhyah
Bhootebhyom hobhya eva va ||

Sarvaanyataani bhagavan
Naamarupastra keertanaat |
Prayaantu samkshayam sadhyah
Yenah shreyah pratipakah ||

Garudo bhagavaan stotra
Stobhachhandomayah prabhuh |
Rakshatva sheshakri chhebyah
Vishvaksenah svanaamabhih ||

Sarvaapadabhyoh harernaama
Rupa yaa naa yudhaani nah
Budheendhri yamanah praanaan
Paantu parshada bhushanaah ||

Yathaa hee bhagavaaneva
Vastutah sadasachha yata |
Satyenaane na nah sarve
Yaantu naashamupadravaah ||

Yathai katmyanu bhaavaanaam
Vikalparahitaah svayam |
Bhooshanaa yuda lingaakhyaa
Dhatte shaktih svamaayayaa ||

Tenaiiva satyamaanena
Sarvagyno bhagavaan harih |
Paatu sarvaii svaroopairnah
Sadaa sarvatra sarvagah ||

Vidikshu dikshoor dvamadhah samantaat
Antar bahir bhagavaan naarasimah |
Prahaa payam llokabhayam svanena
Svatejasa grasta samastatejah ||

Maghavann edha maakhyaatam
Varma naaraayanaatmakam |
Vijeshyas yajjasa yena
Damshito surayutha paana ||

Etad dhaarayamaa nastu
Yam yam pashyati chakshushaa |
Padaa vaa samsprishet sadyah
Sadhvasaat sa vimuchyate ||

Na kutaschid bhayam tasya
Vidyaam dhaarayato bhavet |
Raja dasyugra haadibhyah
Vyaagra dibyasch karhichit ||

Emaam vidyaam puraa kaschita
Kaushiko dharayann dvijah |
Yogadhaaranayaa svaagam
Jahau sa marudhanvani ||

Tasyopari vimaanena
Gandharva patirekadaa |
Yayau chitra rathah stribih ||
Vrito yatra dvijakshyah ||

Gaganaanya patat sadyah
Savimaano hrivaakshiraah |
Sa vaalakhilya vachanaad
Asthinyaadaaya vismitah ||
Praasya praachi sarasvatyaam
Snaatva dhaama svamanvagaat ||

Shri shuka uvacha

Ya idam shrunuyat kale
Yo dhaarayati chaadritah |
Tvam namasyanti bhutaani
Muchyate sarvato bhayaat ||

Etaam vidyaa madigatah
Vishva rupaa chatakratuh ||
Trailokya lakshmeem bubhuje
Vinirjitya mridesuraan ||

Na bhogya vastuni na naakaprishtam
Na siddhi laabham parameesha kaakshe |
Prasanna mandasmita sundaram te
Mukhaam bujam darshaya santatam me ||

Iti shrimad bhaagavata mahaa puraaneshashta skande
Naaraayana varma kathanam naama ashtamo dhyayah ||

Shubhamastu